सुबन्तावली ?ज्वलन्मणि

Roma

पुमान्एकद्विबहु
प्रथमाज्वलन्मणिः ज्वलन्मणी ज्वलन्मणयः
सम्बोधनम्ज्वलन्मणे ज्वलन्मणी ज्वलन्मणयः
द्वितीयाज्वलन्मणिम् ज्वलन्मणी ज्वलन्मणीन्
तृतीयाज्वलन्मणिना ज्वलन्मणिभ्याम् ज्वलन्मणिभिः
चतुर्थीज्वलन्मणये ज्वलन्मणिभ्याम् ज्वलन्मणिभ्यः
पञ्चमीज्वलन्मणेः ज्वलन्मणिभ्याम् ज्वलन्मणिभ्यः
षष्ठीज्वलन्मणेः ज्वलन्मण्योः ज्वलन्मणीनाम्
सप्तमीज्वलन्मणौ ज्वलन्मण्योः ज्वलन्मणिषु

समास ज्वलन्मणि

अव्यय ॰ज्वलन्मणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria