Declension table of ?jvalanādhipati

Deva

MasculineSingularDualPlural
Nominativejvalanādhipatiḥ jvalanādhipatī jvalanādhipatayaḥ
Vocativejvalanādhipate jvalanādhipatī jvalanādhipatayaḥ
Accusativejvalanādhipatim jvalanādhipatī jvalanādhipatīn
Instrumentaljvalanādhipatinā jvalanādhipatibhyām jvalanādhipatibhiḥ
Dativejvalanādhipataye jvalanādhipatibhyām jvalanādhipatibhyaḥ
Ablativejvalanādhipateḥ jvalanādhipatibhyām jvalanādhipatibhyaḥ
Genitivejvalanādhipateḥ jvalanādhipatyoḥ jvalanādhipatīnām
Locativejvalanādhipatau jvalanādhipatyoḥ jvalanādhipatiṣu

Compound jvalanādhipati -

Adverb -jvalanādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria