सुबन्तावली ?ज्वलनाधिपति

Roma

पुमान्एकद्विबहु
प्रथमाज्वलनाधिपतिः ज्वलनाधिपती ज्वलनाधिपतयः
सम्बोधनम्ज्वलनाधिपते ज्वलनाधिपती ज्वलनाधिपतयः
द्वितीयाज्वलनाधिपतिम् ज्वलनाधिपती ज्वलनाधिपतीन्
तृतीयाज्वलनाधिपतिना ज्वलनाधिपतिभ्याम् ज्वलनाधिपतिभिः
चतुर्थीज्वलनाधिपतये ज्वलनाधिपतिभ्याम् ज्वलनाधिपतिभ्यः
पञ्चमीज्वलनाधिपतेः ज्वलनाधिपतिभ्याम् ज्वलनाधिपतिभ्यः
षष्ठीज्वलनाधिपतेः ज्वलनाधिपत्योः ज्वलनाधिपतीनाम्
सप्तमीज्वलनाधिपतौ ज्वलनाधिपत्योः ज्वलनाधिपतिषु

समास ज्वलनाधिपति

अव्यय ॰ज्वलनाधिपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria