Declension table of juhūṣu

Deva

MasculineSingularDualPlural
Nominativejuhūṣuḥ juhūṣū juhūṣavaḥ
Vocativejuhūṣo juhūṣū juhūṣavaḥ
Accusativejuhūṣum juhūṣū juhūṣūn
Instrumentaljuhūṣuṇā juhūṣubhyām juhūṣubhiḥ
Dativejuhūṣave juhūṣubhyām juhūṣubhyaḥ
Ablativejuhūṣoḥ juhūṣubhyām juhūṣubhyaḥ
Genitivejuhūṣoḥ juhūṣvoḥ juhūṣūṇām
Locativejuhūṣau juhūṣvoḥ juhūṣuṣu

Compound juhūṣu -

Adverb -juhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria