Declension table of jugupsā

Deva

FeminineSingularDualPlural
Nominativejugupsā jugupse jugupsāḥ
Vocativejugupse jugupse jugupsāḥ
Accusativejugupsām jugupse jugupsāḥ
Instrumentaljugupsayā jugupsābhyām jugupsābhiḥ
Dativejugupsāyai jugupsābhyām jugupsābhyaḥ
Ablativejugupsāyāḥ jugupsābhyām jugupsābhyaḥ
Genitivejugupsāyāḥ jugupsayoḥ jugupsānām
Locativejugupsāyām jugupsayoḥ jugupsāsu

Adverb -jugupsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria