Declension table of ?jitāhavā

Deva

FeminineSingularDualPlural
Nominativejitāhavā jitāhave jitāhavāḥ
Vocativejitāhave jitāhave jitāhavāḥ
Accusativejitāhavām jitāhave jitāhavāḥ
Instrumentaljitāhavayā jitāhavābhyām jitāhavābhiḥ
Dativejitāhavāyai jitāhavābhyām jitāhavābhyaḥ
Ablativejitāhavāyāḥ jitāhavābhyām jitāhavābhyaḥ
Genitivejitāhavāyāḥ jitāhavayoḥ jitāhavānām
Locativejitāhavāyām jitāhavayoḥ jitāhavāsu

Adverb -jitāhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria