सुबन्तावली ?जिताहवा

Roma

स्त्रीएकद्विबहु
प्रथमाजिताहवा जिताहवे जिताहवाः
सम्बोधनम्जिताहवे जिताहवे जिताहवाः
द्वितीयाजिताहवाम् जिताहवे जिताहवाः
तृतीयाजिताहवया जिताहवाभ्याम् जिताहवाभिः
चतुर्थीजिताहवायै जिताहवाभ्याम् जिताहवाभ्यः
पञ्चमीजिताहवायाः जिताहवाभ्याम् जिताहवाभ्यः
षष्ठीजिताहवायाः जिताहवयोः जिताहवानाम्
सप्तमीजिताहवायाम् जिताहवयोः जिताहवासु

अव्यय ॰जिताहवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria