Declension table of ?jitāhava

Deva

NeuterSingularDualPlural
Nominativejitāhavam jitāhave jitāhavāni
Vocativejitāhava jitāhave jitāhavāni
Accusativejitāhavam jitāhave jitāhavāni
Instrumentaljitāhavena jitāhavābhyām jitāhavaiḥ
Dativejitāhavāya jitāhavābhyām jitāhavebhyaḥ
Ablativejitāhavāt jitāhavābhyām jitāhavebhyaḥ
Genitivejitāhavasya jitāhavayoḥ jitāhavānām
Locativejitāhave jitāhavayoḥ jitāhaveṣu

Compound jitāhava -

Adverb -jitāhavam -jitāhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria