सुबन्तावली ?जिताहव

Roma

नपुंसकम्एकद्विबहु
प्रथमाजिताहवम् जिताहवे जिताहवानि
सम्बोधनम्जिताहव जिताहवे जिताहवानि
द्वितीयाजिताहवम् जिताहवे जिताहवानि
तृतीयाजिताहवेन जिताहवाभ्याम् जिताहवैः
चतुर्थीजिताहवाय जिताहवाभ्याम् जिताहवेभ्यः
पञ्चमीजिताहवात् जिताहवाभ्याम् जिताहवेभ्यः
षष्ठीजिताहवस्य जिताहवयोः जिताहवानाम्
सप्तमीजिताहवे जिताहवयोः जिताहवेषु

समास जिताहव

अव्यय ॰जिताहवम् ॰जिताहवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria