Declension table of ?jinadattakathāsamuccaya

Deva

MasculineSingularDualPlural
Nominativejinadattakathāsamuccayaḥ jinadattakathāsamuccayau jinadattakathāsamuccayāḥ
Vocativejinadattakathāsamuccaya jinadattakathāsamuccayau jinadattakathāsamuccayāḥ
Accusativejinadattakathāsamuccayam jinadattakathāsamuccayau jinadattakathāsamuccayān
Instrumentaljinadattakathāsamuccayena jinadattakathāsamuccayābhyām jinadattakathāsamuccayaiḥ jinadattakathāsamuccayebhiḥ
Dativejinadattakathāsamuccayāya jinadattakathāsamuccayābhyām jinadattakathāsamuccayebhyaḥ
Ablativejinadattakathāsamuccayāt jinadattakathāsamuccayābhyām jinadattakathāsamuccayebhyaḥ
Genitivejinadattakathāsamuccayasya jinadattakathāsamuccayayoḥ jinadattakathāsamuccayānām
Locativejinadattakathāsamuccaye jinadattakathāsamuccayayoḥ jinadattakathāsamuccayeṣu

Compound jinadattakathāsamuccaya -

Adverb -jinadattakathāsamuccayam -jinadattakathāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria