सुबन्तावली ?जिनदत्तकथासमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमाजिनदत्तकथासमुच्चयः जिनदत्तकथासमुच्चयौ जिनदत्तकथासमुच्चयाः
सम्बोधनम्जिनदत्तकथासमुच्चय जिनदत्तकथासमुच्चयौ जिनदत्तकथासमुच्चयाः
द्वितीयाजिनदत्तकथासमुच्चयम् जिनदत्तकथासमुच्चयौ जिनदत्तकथासमुच्चयान्
तृतीयाजिनदत्तकथासमुच्चयेन जिनदत्तकथासमुच्चयाभ्याम् जिनदत्तकथासमुच्चयैः जिनदत्तकथासमुच्चयेभिः
चतुर्थीजिनदत्तकथासमुच्चयाय जिनदत्तकथासमुच्चयाभ्याम् जिनदत्तकथासमुच्चयेभ्यः
पञ्चमीजिनदत्तकथासमुच्चयात् जिनदत्तकथासमुच्चयाभ्याम् जिनदत्तकथासमुच्चयेभ्यः
षष्ठीजिनदत्तकथासमुच्चयस्य जिनदत्तकथासमुच्चययोः जिनदत्तकथासमुच्चयानाम्
सप्तमीजिनदत्तकथासमुच्चये जिनदत्तकथासमुच्चययोः जिनदत्तकथासमुच्चयेषु

समास जिनदत्तकथासमुच्चय

अव्यय ॰जिनदत्तकथासमुच्चयम् ॰जिनदत्तकथासमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria