Declension table of jijñāsitavya

Deva

MasculineSingularDualPlural
Nominativejijñāsitavyaḥ jijñāsitavyau jijñāsitavyāḥ
Vocativejijñāsitavya jijñāsitavyau jijñāsitavyāḥ
Accusativejijñāsitavyam jijñāsitavyau jijñāsitavyān
Instrumentaljijñāsitavyena jijñāsitavyābhyām jijñāsitavyaiḥ
Dativejijñāsitavyāya jijñāsitavyābhyām jijñāsitavyebhyaḥ
Ablativejijñāsitavyāt jijñāsitavyābhyām jijñāsitavyebhyaḥ
Genitivejijñāsitavyasya jijñāsitavyayoḥ jijñāsitavyānām
Locativejijñāsitavye jijñāsitavyayoḥ jijñāsitavyeṣu

Compound jijñāsitavya -

Adverb -jijñāsitavyam -jijñāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria