सुबन्तावली जिज्ञासितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिज्ञासितव्यः जिज्ञासितव्यौ जिज्ञासितव्याः
सम्बोधनम्जिज्ञासितव्य जिज्ञासितव्यौ जिज्ञासितव्याः
द्वितीयाजिज्ञासितव्यम् जिज्ञासितव्यौ जिज्ञासितव्यान्
तृतीयाजिज्ञासितव्येन जिज्ञासितव्याभ्याम् जिज्ञासितव्यैः जिज्ञासितव्येभिः
चतुर्थीजिज्ञासितव्याय जिज्ञासितव्याभ्याम् जिज्ञासितव्येभ्यः
पञ्चमीजिज्ञासितव्यात् जिज्ञासितव्याभ्याम् जिज्ञासितव्येभ्यः
षष्ठीजिज्ञासितव्यस्य जिज्ञासितव्ययोः जिज्ञासितव्यानाम्
सप्तमीजिज्ञासितव्ये जिज्ञासितव्ययोः जिज्ञासितव्येषु

समास जिज्ञासितव्य

अव्यय ॰जिज्ञासितव्यम् ॰जिज्ञासितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria