Declension table of ?jīvitākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativejīvitākāṅkṣiṇī jīvitākāṅkṣiṇyau jīvitākāṅkṣiṇyaḥ
Vocativejīvitākāṅkṣiṇi jīvitākāṅkṣiṇyau jīvitākāṅkṣiṇyaḥ
Accusativejīvitākāṅkṣiṇīm jīvitākāṅkṣiṇyau jīvitākāṅkṣiṇīḥ
Instrumentaljīvitākāṅkṣiṇyā jīvitākāṅkṣiṇībhyām jīvitākāṅkṣiṇībhiḥ
Dativejīvitākāṅkṣiṇyai jīvitākāṅkṣiṇībhyām jīvitākāṅkṣiṇībhyaḥ
Ablativejīvitākāṅkṣiṇyāḥ jīvitākāṅkṣiṇībhyām jīvitākāṅkṣiṇībhyaḥ
Genitivejīvitākāṅkṣiṇyāḥ jīvitākāṅkṣiṇyoḥ jīvitākāṅkṣiṇīnām
Locativejīvitākāṅkṣiṇyām jīvitākāṅkṣiṇyoḥ jīvitākāṅkṣiṇīṣu

Compound jīvitākāṅkṣiṇi - jīvitākāṅkṣiṇī -

Adverb -jīvitākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria