सुबन्तावली ?जीविताकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाजीविताकाङ्क्षिणी जीविताकाङ्क्षिण्यौ जीविताकाङ्क्षिण्यः
सम्बोधनम्जीविताकाङ्क्षिणि जीविताकाङ्क्षिण्यौ जीविताकाङ्क्षिण्यः
द्वितीयाजीविताकाङ्क्षिणीम् जीविताकाङ्क्षिण्यौ जीविताकाङ्क्षिणीः
तृतीयाजीविताकाङ्क्षिण्या जीविताकाङ्क्षिणीभ्याम् जीविताकाङ्क्षिणीभिः
चतुर्थीजीविताकाङ्क्षिण्यै जीविताकाङ्क्षिणीभ्याम् जीविताकाङ्क्षिणीभ्यः
पञ्चमीजीविताकाङ्क्षिण्याः जीविताकाङ्क्षिणीभ्याम् जीविताकाङ्क्षिणीभ्यः
षष्ठीजीविताकाङ्क्षिण्याः जीविताकाङ्क्षिण्योः जीविताकाङ्क्षिणीनाम्
सप्तमीजीविताकाङ्क्षिण्याम् जीविताकाङ्क्षिण्योः जीविताकाङ्क्षिणीषु

समास जीविताकाङ्क्षिणि जीविताकाङ्क्षिणी

अव्यय ॰जीविताकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria