Declension table of jīvikāprāpta

Deva

NeuterSingularDualPlural
Nominativejīvikāprāptam jīvikāprāpte jīvikāprāptāni
Vocativejīvikāprāpta jīvikāprāpte jīvikāprāptāni
Accusativejīvikāprāptam jīvikāprāpte jīvikāprāptāni
Instrumentaljīvikāprāptena jīvikāprāptābhyām jīvikāprāptaiḥ
Dativejīvikāprāptāya jīvikāprāptābhyām jīvikāprāptebhyaḥ
Ablativejīvikāprāptāt jīvikāprāptābhyām jīvikāprāptebhyaḥ
Genitivejīvikāprāptasya jīvikāprāptayoḥ jīvikāprāptānām
Locativejīvikāprāpte jīvikāprāptayoḥ jīvikāprāpteṣu

Compound jīvikāprāpta -

Adverb -jīvikāprāptam -jīvikāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria