Declension table of ?jīvarahita

Deva

MasculineSingularDualPlural
Nominativejīvarahitaḥ jīvarahitau jīvarahitāḥ
Vocativejīvarahita jīvarahitau jīvarahitāḥ
Accusativejīvarahitam jīvarahitau jīvarahitān
Instrumentaljīvarahitena jīvarahitābhyām jīvarahitaiḥ jīvarahitebhiḥ
Dativejīvarahitāya jīvarahitābhyām jīvarahitebhyaḥ
Ablativejīvarahitāt jīvarahitābhyām jīvarahitebhyaḥ
Genitivejīvarahitasya jīvarahitayoḥ jīvarahitānām
Locativejīvarahite jīvarahitayoḥ jīvarahiteṣu

Compound jīvarahita -

Adverb -jīvarahitam -jīvarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria