सुबन्तावली ?जीवरहित

Roma

पुमान्एकद्विबहु
प्रथमाजीवरहितः जीवरहितौ जीवरहिताः
सम्बोधनम्जीवरहित जीवरहितौ जीवरहिताः
द्वितीयाजीवरहितम् जीवरहितौ जीवरहितान्
तृतीयाजीवरहितेन जीवरहिताभ्याम् जीवरहितैः जीवरहितेभिः
चतुर्थीजीवरहिताय जीवरहिताभ्याम् जीवरहितेभ्यः
पञ्चमीजीवरहितात् जीवरहिताभ्याम् जीवरहितेभ्यः
षष्ठीजीवरहितस्य जीवरहितयोः जीवरहितानाम्
सप्तमीजीवरहिते जीवरहितयोः जीवरहितेषु

समास जीवरहित

अव्यय ॰जीवरहितम् ॰जीवरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria