Declension table of jīvantī

Deva

FeminineSingularDualPlural
Nominativejīvantī jīvantyau jīvantyaḥ
Vocativejīvanti jīvantyau jīvantyaḥ
Accusativejīvantīm jīvantyau jīvantīḥ
Instrumentaljīvantyā jīvantībhyām jīvantībhiḥ
Dativejīvantyai jīvantībhyām jīvantībhyaḥ
Ablativejīvantyāḥ jīvantībhyām jīvantībhyaḥ
Genitivejīvantyāḥ jīvantyoḥ jīvantīnām
Locativejīvantyām jīvantyoḥ jīvantīṣu

Compound jīvanti - jīvantī -

Adverb -jīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria