Declension table of jīvanmukta

Deva

MasculineSingularDualPlural
Nominativejīvanmuktaḥ jīvanmuktau jīvanmuktāḥ
Vocativejīvanmukta jīvanmuktau jīvanmuktāḥ
Accusativejīvanmuktam jīvanmuktau jīvanmuktān
Instrumentaljīvanmuktena jīvanmuktābhyām jīvanmuktaiḥ jīvanmuktebhiḥ
Dativejīvanmuktāya jīvanmuktābhyām jīvanmuktebhyaḥ
Ablativejīvanmuktāt jīvanmuktābhyām jīvanmuktebhyaḥ
Genitivejīvanmuktasya jīvanmuktayoḥ jīvanmuktānām
Locativejīvanmukte jīvanmuktayoḥ jīvanmukteṣu

Compound jīvanmukta -

Adverb -jīvanmuktam -jīvanmuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria