Declension table of jīvaka

Deva

NeuterSingularDualPlural
Nominativejīvakam jīvake jīvakāni
Vocativejīvaka jīvake jīvakāni
Accusativejīvakam jīvake jīvakāni
Instrumentaljīvakena jīvakābhyām jīvakaiḥ
Dativejīvakāya jīvakābhyām jīvakebhyaḥ
Ablativejīvakāt jīvakābhyām jīvakebhyaḥ
Genitivejīvakasya jīvakayoḥ jīvakānām
Locativejīvake jīvakayoḥ jīvakeṣu

Compound jīvaka -

Adverb -jīvakam -jīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria