Declension table of jīraka

Deva

MasculineSingularDualPlural
Nominativejīrakaḥ jīrakau jīrakāḥ
Vocativejīraka jīrakau jīrakāḥ
Accusativejīrakam jīrakau jīrakān
Instrumentaljīrakeṇa jīrakābhyām jīrakaiḥ jīrakebhiḥ
Dativejīrakāya jīrakābhyām jīrakebhyaḥ
Ablativejīrakāt jīrakābhyām jīrakebhyaḥ
Genitivejīrakasya jīrakayoḥ jīrakāṇām
Locativejīrake jīrakayoḥ jīrakeṣu

Compound jīraka -

Adverb -jīrakam -jīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria