Declension table of ?jhaṣapitta

Deva

NeuterSingularDualPlural
Nominativejhaṣapittam jhaṣapitte jhaṣapittāni
Vocativejhaṣapitta jhaṣapitte jhaṣapittāni
Accusativejhaṣapittam jhaṣapitte jhaṣapittāni
Instrumentaljhaṣapittena jhaṣapittābhyām jhaṣapittaiḥ
Dativejhaṣapittāya jhaṣapittābhyām jhaṣapittebhyaḥ
Ablativejhaṣapittāt jhaṣapittābhyām jhaṣapittebhyaḥ
Genitivejhaṣapittasya jhaṣapittayoḥ jhaṣapittānām
Locativejhaṣapitte jhaṣapittayoḥ jhaṣapitteṣu

Compound jhaṣapitta -

Adverb -jhaṣapittam -jhaṣapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria