सुबन्तावली ?झषपित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाझषपित्तम् झषपित्ते झषपित्तानि
सम्बोधनम्झषपित्त झषपित्ते झषपित्तानि
द्वितीयाझषपित्तम् झषपित्ते झषपित्तानि
तृतीयाझषपित्तेन झषपित्ताभ्याम् झषपित्तैः
चतुर्थीझषपित्ताय झषपित्ताभ्याम् झषपित्तेभ्यः
पञ्चमीझषपित्तात् झषपित्ताभ्याम् झषपित्तेभ्यः
षष्ठीझषपित्तस्य झषपित्तयोः झषपित्तानाम्
सप्तमीझषपित्ते झषपित्तयोः झषपित्तेषु

समास झषपित्त

अव्यय ॰झषपित्तम् ॰झषपित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria