Declension table of ?jhaṇatkāra

Deva

MasculineSingularDualPlural
Nominativejhaṇatkāraḥ jhaṇatkārau jhaṇatkārāḥ
Vocativejhaṇatkāra jhaṇatkārau jhaṇatkārāḥ
Accusativejhaṇatkāram jhaṇatkārau jhaṇatkārān
Instrumentaljhaṇatkāreṇa jhaṇatkārābhyām jhaṇatkāraiḥ jhaṇatkārebhiḥ
Dativejhaṇatkārāya jhaṇatkārābhyām jhaṇatkārebhyaḥ
Ablativejhaṇatkārāt jhaṇatkārābhyām jhaṇatkārebhyaḥ
Genitivejhaṇatkārasya jhaṇatkārayoḥ jhaṇatkārāṇām
Locativejhaṇatkāre jhaṇatkārayoḥ jhaṇatkāreṣu

Compound jhaṇatkāra -

Adverb -jhaṇatkāram -jhaṇatkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria