सुबन्तावली ?झणत्कार

Roma

पुमान्एकद्विबहु
प्रथमाझणत्कारः झणत्कारौ झणत्काराः
सम्बोधनम्झणत्कार झणत्कारौ झणत्काराः
द्वितीयाझणत्कारम् झणत्कारौ झणत्कारान्
तृतीयाझणत्कारेण झणत्काराभ्याम् झणत्कारैः झणत्कारेभिः
चतुर्थीझणत्काराय झणत्काराभ्याम् झणत्कारेभ्यः
पञ्चमीझणत्कारात् झणत्काराभ्याम् झणत्कारेभ्यः
षष्ठीझणत्कारस्य झणत्कारयोः झणत्काराणाम्
सप्तमीझणत्कारे झणत्कारयोः झणत्कारेषु

समास झणत्कार

अव्यय ॰झणत्कारम् ॰झणत्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria