Declension table of ?jayaśaṅkha

Deva

MasculineSingularDualPlural
Nominativejayaśaṅkhaḥ jayaśaṅkhau jayaśaṅkhāḥ
Vocativejayaśaṅkha jayaśaṅkhau jayaśaṅkhāḥ
Accusativejayaśaṅkham jayaśaṅkhau jayaśaṅkhān
Instrumentaljayaśaṅkhena jayaśaṅkhābhyām jayaśaṅkhaiḥ jayaśaṅkhebhiḥ
Dativejayaśaṅkhāya jayaśaṅkhābhyām jayaśaṅkhebhyaḥ
Ablativejayaśaṅkhāt jayaśaṅkhābhyām jayaśaṅkhebhyaḥ
Genitivejayaśaṅkhasya jayaśaṅkhayoḥ jayaśaṅkhānām
Locativejayaśaṅkhe jayaśaṅkhayoḥ jayaśaṅkheṣu

Compound jayaśaṅkha -

Adverb -jayaśaṅkham -jayaśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria