सुबन्तावली ?जयशङ्ख

Roma

पुमान्एकद्विबहु
प्रथमाजयशङ्खः जयशङ्खौ जयशङ्खाः
सम्बोधनम्जयशङ्ख जयशङ्खौ जयशङ्खाः
द्वितीयाजयशङ्खम् जयशङ्खौ जयशङ्खान्
तृतीयाजयशङ्खेन जयशङ्खाभ्याम् जयशङ्खैः जयशङ्खेभिः
चतुर्थीजयशङ्खाय जयशङ्खाभ्याम् जयशङ्खेभ्यः
पञ्चमीजयशङ्खात् जयशङ्खाभ्याम् जयशङ्खेभ्यः
षष्ठीजयशङ्खस्य जयशङ्खयोः जयशङ्खानाम्
सप्तमीजयशङ्खे जयशङ्खयोः जयशङ्खेषु

समास जयशङ्ख

अव्यय ॰जयशङ्खम् ॰जयशङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria