Declension table of jayavarman

Deva

MasculineSingularDualPlural
Nominativejayavarmā jayavarmāṇau jayavarmāṇaḥ
Vocativejayavarman jayavarmāṇau jayavarmāṇaḥ
Accusativejayavarmāṇam jayavarmāṇau jayavarmaṇaḥ
Instrumentaljayavarmaṇā jayavarmabhyām jayavarmabhiḥ
Dativejayavarmaṇe jayavarmabhyām jayavarmabhyaḥ
Ablativejayavarmaṇaḥ jayavarmabhyām jayavarmabhyaḥ
Genitivejayavarmaṇaḥ jayavarmaṇoḥ jayavarmaṇām
Locativejayavarmaṇi jayavarmaṇoḥ jayavarmasu

Compound jayavarma -

Adverb -jayavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria