Declension table of javavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | javavatā | javavate | javavatāḥ |
Vocative | javavate | javavate | javavatāḥ |
Accusative | javavatām | javavate | javavatāḥ |
Instrumental | javavatayā | javavatābhyām | javavatābhiḥ |
Dative | javavatāyai | javavatābhyām | javavatābhyaḥ |
Ablative | javavatāyāḥ | javavatābhyām | javavatābhyaḥ |
Genitive | javavatāyāḥ | javavatayoḥ | javavatānām |
Locative | javavatāyām | javavatayoḥ | javavatāsu |