सुबन्तावली ?जववता

Roma

स्त्रीएकद्विबहु
प्रथमाजववता जववते जववताः
सम्बोधनम्जववते जववते जववताः
द्वितीयाजववताम् जववते जववताः
तृतीयाजववतया जववताभ्याम् जववताभिः
चतुर्थीजववतायै जववताभ्याम् जववताभ्यः
पञ्चमीजववतायाः जववताभ्याम् जववताभ्यः
षष्ठीजववतायाः जववतयोः जववतानाम्
सप्तमीजववतायाम् जववतयोः जववतासु

अव्यय ॰जववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria