Declension table of ?janakeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativejanakeśvaratīrtham janakeśvaratīrthe janakeśvaratīrthāni
Vocativejanakeśvaratīrtha janakeśvaratīrthe janakeśvaratīrthāni
Accusativejanakeśvaratīrtham janakeśvaratīrthe janakeśvaratīrthāni
Instrumentaljanakeśvaratīrthena janakeśvaratīrthābhyām janakeśvaratīrthaiḥ
Dativejanakeśvaratīrthāya janakeśvaratīrthābhyām janakeśvaratīrthebhyaḥ
Ablativejanakeśvaratīrthāt janakeśvaratīrthābhyām janakeśvaratīrthebhyaḥ
Genitivejanakeśvaratīrthasya janakeśvaratīrthayoḥ janakeśvaratīrthānām
Locativejanakeśvaratīrthe janakeśvaratīrthayoḥ janakeśvaratīrtheṣu

Compound janakeśvaratīrtha -

Adverb -janakeśvaratīrtham -janakeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria