सुबन्तावली ?जनकेश्वरतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनकेश्वरतीर्थम् जनकेश्वरतीर्थे जनकेश्वरतीर्थानि
सम्बोधनम्जनकेश्वरतीर्थ जनकेश्वरतीर्थे जनकेश्वरतीर्थानि
द्वितीयाजनकेश्वरतीर्थम् जनकेश्वरतीर्थे जनकेश्वरतीर्थानि
तृतीयाजनकेश्वरतीर्थेन जनकेश्वरतीर्थाभ्याम् जनकेश्वरतीर्थैः
चतुर्थीजनकेश्वरतीर्थाय जनकेश्वरतीर्थाभ्याम् जनकेश्वरतीर्थेभ्यः
पञ्चमीजनकेश्वरतीर्थात् जनकेश्वरतीर्थाभ्याम् जनकेश्वरतीर्थेभ्यः
षष्ठीजनकेश्वरतीर्थस्य जनकेश्वरतीर्थयोः जनकेश्वरतीर्थानाम्
सप्तमीजनकेश्वरतीर्थे जनकेश्वरतीर्थयोः जनकेश्वरतीर्थेषु

समास जनकेश्वरतीर्थ

अव्यय ॰जनकेश्वरतीर्थम् ॰जनकेश्वरतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria