Declension table of ?jamaśva

Deva

MasculineSingularDualPlural
Nominativejamaśvaḥ jamaśvau jamaśvāḥ
Vocativejamaśva jamaśvau jamaśvāḥ
Accusativejamaśvam jamaśvau jamaśvān
Instrumentaljamaśvena jamaśvābhyām jamaśvaiḥ jamaśvebhiḥ
Dativejamaśvāya jamaśvābhyām jamaśvebhyaḥ
Ablativejamaśvāt jamaśvābhyām jamaśvebhyaḥ
Genitivejamaśvasya jamaśvayoḥ jamaśvānām
Locativejamaśve jamaśvayoḥ jamaśveṣu

Compound jamaśva -

Adverb -jamaśvam -jamaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria