सुबन्तावली ?जमश्व

Roma

पुमान्एकद्विबहु
प्रथमाजमश्वः जमश्वौ जमश्वाः
सम्बोधनम्जमश्व जमश्वौ जमश्वाः
द्वितीयाजमश्वम् जमश्वौ जमश्वान्
तृतीयाजमश्वेन जमश्वाभ्याम् जमश्वैः जमश्वेभिः
चतुर्थीजमश्वाय जमश्वाभ्याम् जमश्वेभ्यः
पञ्चमीजमश्वात् जमश्वाभ्याम् जमश्वेभ्यः
षष्ठीजमश्वस्य जमश्वयोः जमश्वानाम्
सप्तमीजमश्वे जमश्वयोः जमश्वेषु

समास जमश्व

अव्यय ॰जमश्वम् ॰जमश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria