Declension table of ?jalavihaṅgama

Deva

MasculineSingularDualPlural
Nominativejalavihaṅgamaḥ jalavihaṅgamau jalavihaṅgamāḥ
Vocativejalavihaṅgama jalavihaṅgamau jalavihaṅgamāḥ
Accusativejalavihaṅgamam jalavihaṅgamau jalavihaṅgamān
Instrumentaljalavihaṅgamena jalavihaṅgamābhyām jalavihaṅgamaiḥ jalavihaṅgamebhiḥ
Dativejalavihaṅgamāya jalavihaṅgamābhyām jalavihaṅgamebhyaḥ
Ablativejalavihaṅgamāt jalavihaṅgamābhyām jalavihaṅgamebhyaḥ
Genitivejalavihaṅgamasya jalavihaṅgamayoḥ jalavihaṅgamānām
Locativejalavihaṅgame jalavihaṅgamayoḥ jalavihaṅgameṣu

Compound jalavihaṅgama -

Adverb -jalavihaṅgamam -jalavihaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria