सुबन्तावली ?जलविहङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाजलविहङ्गमः जलविहङ्गमौ जलविहङ्गमाः
सम्बोधनम्जलविहङ्गम जलविहङ्गमौ जलविहङ्गमाः
द्वितीयाजलविहङ्गमम् जलविहङ्गमौ जलविहङ्गमान्
तृतीयाजलविहङ्गमेन जलविहङ्गमाभ्याम् जलविहङ्गमैः जलविहङ्गमेभिः
चतुर्थीजलविहङ्गमाय जलविहङ्गमाभ्याम् जलविहङ्गमेभ्यः
पञ्चमीजलविहङ्गमात् जलविहङ्गमाभ्याम् जलविहङ्गमेभ्यः
षष्ठीजलविहङ्गमस्य जलविहङ्गमयोः जलविहङ्गमानाम्
सप्तमीजलविहङ्गमे जलविहङ्गमयोः जलविहङ्गमेषु

समास जलविहङ्गम

अव्यय ॰जलविहङ्गमम् ॰जलविहङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria