Declension table of ?jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijña

Deva

MasculineSingularDualPlural
Nominativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñaḥ jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñau jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñāḥ
Vocativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijña jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñau jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñāḥ
Accusativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñam jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñau jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñān
Instrumentaljaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñena jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñābhyām jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñaiḥ jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñebhiḥ
Dativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñāya jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñābhyām jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñebhyaḥ
Ablativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñāt jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñābhyām jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñebhyaḥ
Genitivejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñasya jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñayoḥ jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñānām
Locativejaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñe jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñayoḥ jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñeṣu

Compound jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijña -

Adverb -jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñam -jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria