सुबन्तावली ?जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञः जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञौ जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाः
सम्बोधनम्जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञ जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञौ जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाः
द्वितीयाजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञम् जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञौ जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञान्
तृतीयाजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञेन जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञैः जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञेभिः
चतुर्थीजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाय जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञेभ्यः
पञ्चमीजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञात् जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञाभ्याम् जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञेभ्यः
षष्ठीजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञस्य जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञयोः जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञानाम्
सप्तमीजलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञे जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञयोः जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञेषु

समास जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञ

अव्यय ॰जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञम् ॰जलधरगर्जितघोषसुस्वरनक्षत्रराजसङ्कुसुमिताभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria