Declension table of ?jalaṅga

Deva

MasculineSingularDualPlural
Nominativejalaṅgaḥ jalaṅgau jalaṅgāḥ
Vocativejalaṅga jalaṅgau jalaṅgāḥ
Accusativejalaṅgam jalaṅgau jalaṅgān
Instrumentaljalaṅgena jalaṅgābhyām jalaṅgaiḥ jalaṅgebhiḥ
Dativejalaṅgāya jalaṅgābhyām jalaṅgebhyaḥ
Ablativejalaṅgāt jalaṅgābhyām jalaṅgebhyaḥ
Genitivejalaṅgasya jalaṅgayoḥ jalaṅgānām
Locativejalaṅge jalaṅgayoḥ jalaṅgeṣu

Compound jalaṅga -

Adverb -jalaṅgam -jalaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria