सुबन्तावली ?जलङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाजलङ्गः जलङ्गौ जलङ्गाः
सम्बोधनम्जलङ्ग जलङ्गौ जलङ्गाः
द्वितीयाजलङ्गम् जलङ्गौ जलङ्गान्
तृतीयाजलङ्गेन जलङ्गाभ्याम् जलङ्गैः जलङ्गेभिः
चतुर्थीजलङ्गाय जलङ्गाभ्याम् जलङ्गेभ्यः
पञ्चमीजलङ्गात् जलङ्गाभ्याम् जलङ्गेभ्यः
षष्ठीजलङ्गस्य जलङ्गयोः जलङ्गानाम्
सप्तमीजलङ्गे जलङ्गयोः जलङ्गेषु

समास जलङ्ग

अव्यय ॰जलङ्गम् ॰जलङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria