Declension table of jahallakṣaṇā

Deva

FeminineSingularDualPlural
Nominativejahallakṣaṇā jahallakṣaṇe jahallakṣaṇāḥ
Vocativejahallakṣaṇe jahallakṣaṇe jahallakṣaṇāḥ
Accusativejahallakṣaṇām jahallakṣaṇe jahallakṣaṇāḥ
Instrumentaljahallakṣaṇayā jahallakṣaṇābhyām jahallakṣaṇābhiḥ
Dativejahallakṣaṇāyai jahallakṣaṇābhyām jahallakṣaṇābhyaḥ
Ablativejahallakṣaṇāyāḥ jahallakṣaṇābhyām jahallakṣaṇābhyaḥ
Genitivejahallakṣaṇāyāḥ jahallakṣaṇayoḥ jahallakṣaṇānām
Locativejahallakṣaṇāyām jahallakṣaṇayoḥ jahallakṣaṇāsu

Adverb -jahallakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria