सुबन्तावली जहल्लक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाजहल्लक्षणा जहल्लक्षणे जहल्लक्षणाः
सम्बोधनम्जहल्लक्षणे जहल्लक्षणे जहल्लक्षणाः
द्वितीयाजहल्लक्षणाम् जहल्लक्षणे जहल्लक्षणाः
तृतीयाजहल्लक्षणया जहल्लक्षणाभ्याम् जहल्लक्षणाभिः
चतुर्थीजहल्लक्षणायै जहल्लक्षणाभ्याम् जहल्लक्षणाभ्यः
पञ्चमीजहल्लक्षणायाः जहल्लक्षणाभ्याम् जहल्लक्षणाभ्यः
षष्ठीजहल्लक्षणायाः जहल्लक्षणयोः जहल्लक्षणानाम्
सप्तमीजहल्लक्षणायाम् जहल्लक्षणयोः जहल्लक्षणासु

अव्यय ॰जहल्लक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria