Declension table of ?jāyala

Deva

MasculineSingularDualPlural
Nominativejāyalaḥ jāyalau jāyalāḥ
Vocativejāyala jāyalau jāyalāḥ
Accusativejāyalam jāyalau jāyalān
Instrumentaljāyalena jāyalābhyām jāyalaiḥ jāyalebhiḥ
Dativejāyalāya jāyalābhyām jāyalebhyaḥ
Ablativejāyalāt jāyalābhyām jāyalebhyaḥ
Genitivejāyalasya jāyalayoḥ jāyalānām
Locativejāyale jāyalayoḥ jāyaleṣu

Compound jāyala -

Adverb -jāyalam -jāyalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria