सुबन्तावली ?जायल

Roma

पुमान्एकद्विबहु
प्रथमाजायलः जायलौ जायलाः
सम्बोधनम्जायल जायलौ जायलाः
द्वितीयाजायलम् जायलौ जायलान्
तृतीयाजायलेन जायलाभ्याम् जायलैः जायलेभिः
चतुर्थीजायलाय जायलाभ्याम् जायलेभ्यः
पञ्चमीजायलात् जायलाभ्याम् जायलेभ्यः
षष्ठीजायलस्य जायलयोः जायलानाम्
सप्तमीजायले जायलयोः जायलेषु

समास जायल

अव्यय ॰जायलम् ॰जायलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria