Declension table of jātiparivṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātiparivṛttiḥ | jātiparivṛttī | jātiparivṛttayaḥ |
Vocative | jātiparivṛtte | jātiparivṛttī | jātiparivṛttayaḥ |
Accusative | jātiparivṛttim | jātiparivṛttī | jātiparivṛttīḥ |
Instrumental | jātiparivṛttyā | jātiparivṛttibhyām | jātiparivṛttibhiḥ |
Dative | jātiparivṛttyai jātiparivṛttaye | jātiparivṛttibhyām | jātiparivṛttibhyaḥ |
Ablative | jātiparivṛttyāḥ jātiparivṛtteḥ | jātiparivṛttibhyām | jātiparivṛttibhyaḥ |
Genitive | jātiparivṛttyāḥ jātiparivṛtteḥ | jātiparivṛttyoḥ | jātiparivṛttīnām |
Locative | jātiparivṛttyām jātiparivṛttau | jātiparivṛttyoḥ | jātiparivṛttiṣu |