Declension table of ?jātarūpamayī

Deva

FeminineSingularDualPlural
Nominativejātarūpamayī jātarūpamayyau jātarūpamayyaḥ
Vocativejātarūpamayi jātarūpamayyau jātarūpamayyaḥ
Accusativejātarūpamayīm jātarūpamayyau jātarūpamayīḥ
Instrumentaljātarūpamayyā jātarūpamayībhyām jātarūpamayībhiḥ
Dativejātarūpamayyai jātarūpamayībhyām jātarūpamayībhyaḥ
Ablativejātarūpamayyāḥ jātarūpamayībhyām jātarūpamayībhyaḥ
Genitivejātarūpamayyāḥ jātarūpamayyoḥ jātarūpamayīṇām
Locativejātarūpamayyām jātarūpamayyoḥ jātarūpamayīṣu

Compound jātarūpamayi - jātarūpamayī -

Adverb -jātarūpamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria