सुबन्तावली ?जातरूपमयी

Roma

स्त्रीएकद्विबहु
प्रथमाजातरूपमयी जातरूपमय्यौ जातरूपमय्यः
सम्बोधनम्जातरूपमयि जातरूपमय्यौ जातरूपमय्यः
द्वितीयाजातरूपमयीम् जातरूपमय्यौ जातरूपमयीः
तृतीयाजातरूपमय्या जातरूपमयीभ्याम् जातरूपमयीभिः
चतुर्थीजातरूपमय्यै जातरूपमयीभ्याम् जातरूपमयीभ्यः
पञ्चमीजातरूपमय्याः जातरूपमयीभ्याम् जातरूपमयीभ्यः
षष्ठीजातरूपमय्याः जातरूपमय्योः जातरूपमयीणाम्
सप्तमीजातरूपमय्याम् जातरूपमय्योः जातरूपमयीषु

समास जातरूपमयि जातरूपमयी

अव्यय ॰जातरूपमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria