Declension table of jānuprahṛtika

Deva

MasculineSingularDualPlural
Nominativejānuprahṛtikaḥ jānuprahṛtikau jānuprahṛtikāḥ
Vocativejānuprahṛtika jānuprahṛtikau jānuprahṛtikāḥ
Accusativejānuprahṛtikam jānuprahṛtikau jānuprahṛtikān
Instrumentaljānuprahṛtikena jānuprahṛtikābhyām jānuprahṛtikaiḥ
Dativejānuprahṛtikāya jānuprahṛtikābhyām jānuprahṛtikebhyaḥ
Ablativejānuprahṛtikāt jānuprahṛtikābhyām jānuprahṛtikebhyaḥ
Genitivejānuprahṛtikasya jānuprahṛtikayoḥ jānuprahṛtikānām
Locativejānuprahṛtike jānuprahṛtikayoḥ jānuprahṛtikeṣu

Compound jānuprahṛtika -

Adverb -jānuprahṛtikam -jānuprahṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria