सुबन्तावली ?जानुप्रहृतिक

Roma

पुमान्एकद्विबहु
प्रथमाजानुप्रहृतिकः जानुप्रहृतिकौ जानुप्रहृतिकाः
सम्बोधनम्जानुप्रहृतिक जानुप्रहृतिकौ जानुप्रहृतिकाः
द्वितीयाजानुप्रहृतिकम् जानुप्रहृतिकौ जानुप्रहृतिकान्
तृतीयाजानुप्रहृतिकेन जानुप्रहृतिकाभ्याम् जानुप्रहृतिकैः जानुप्रहृतिकेभिः
चतुर्थीजानुप्रहृतिकाय जानुप्रहृतिकाभ्याम् जानुप्रहृतिकेभ्यः
पञ्चमीजानुप्रहृतिकात् जानुप्रहृतिकाभ्याम् जानुप्रहृतिकेभ्यः
षष्ठीजानुप्रहृतिकस्य जानुप्रहृतिकयोः जानुप्रहृतिकानाम्
सप्तमीजानुप्रहृतिके जानुप्रहृतिकयोः जानुप्रहृतिकेषु

समास जानुप्रहृतिक

अव्यय ॰जानुप्रहृतिकम् ॰जानुप्रहृतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria